A 248-37 Śrīcakrapūjanavidhi

Template:NR

Manuscript culture infobox

Filmed in: A 248/37
Title: Śrīcakrapūjanavidhi
Dimensions: 31 x 10 cm x 3 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/109
Remarks:


Reel No. A 248-37

Inventory No. 68784

Title Śrīcakrapūjanavidhi

Subject Tāntrik Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 22.5 x 9.0 cm

Folios 24

Lines per Folio 9

Foliation figures in middle left-hand margin with abbreviation ū paddhatiḥ

Place of Deposit NAK

Accession No. 1/109

Manuscript Features

Incomplete; available folios 1r–3v.

Excerpts

Beginning

❖ oṃ namaḥ śrīparadevatāyai ||

śivaṃ guruṃ gaṇeśañ ca praṇamya paradevatāṃ |

śrīcakrapūjanaṃ vakṣye saṃkṣepeṇa kramoditaṃ || ||

oṃ namaḥ śrīgurave ||

namste nātha bhagavān śivāya gururūpiṇe |

vidyāvatārasaṃsiddhyai sīvkṛtānekavigraha[ḥ] ||

navāya navarūpāya paramārthaka(!)rūpiṇe |

sarvvajñāya namo bhedabhānave cit(!)ghanāya te ||

svatantrāya dayāklṛptavigrahāya śivātmane |

paratantrāya bhaktānāṃ bhavyānāṃ bhavyarūpiṇe || (fol. 1r1–4)

End

tathā dehamaye pīṭhe cintayet paradevatām iti yogapīṭhanyāsaḥ || ||

atha mūlamantra⟨ṃ⟩nyāsaḥ ||

tatrādau ṛṣyādinyāsaḥ || asyāḥ śrīvidyāyā dakṣiṇāmūrttiṛṣiḥ paṃktichaṃdaḥ śrīmahātripurasuṃdarīdevatā aiṃbījaṃ sauḥ śaktiḥ klīṃ kīlakaṃ samastapuruṣārthasiddhaye viniyohaḥ || iti smṛtvā nyaset || śirasi oṃ dakṣiṇāmūrttaye ṛṣaye namaḥ || mukhe oṃ paṃkticchaṃdase namaḥ || hṛdi śrīmahātri (fol. 3v6–9)


Microfilm Details

Reel No. A 248/37

Date of Filming not indicated

Exposures 6

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 01-03-2010