A 248-37 Śrīcakrapūjanavidhi
Manuscript culture infobox
Filmed in: A 248/37
Title: Śrīcakrapūjanavidhi
Dimensions: 31 x 10 cm x 3 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/109
Remarks:
Reel No. A 248-37
Inventory No. 68784
Title Śrīcakrapūjanavidhi
Subject Tāntrik Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State incomplete
Size 22.5 x 9.0 cm
Folios 24
Lines per Folio 9
Foliation figures in middle left-hand margin with abbreviation ū paddhatiḥ
Place of Deposit NAK
Accession No. 1/109
Manuscript Features
Incomplete; available folios 1r–3v.
Excerpts
Beginning
❖ oṃ namaḥ śrīparadevatāyai ||
śivaṃ guruṃ gaṇeśañ ca praṇamya paradevatāṃ |
śrīcakrapūjanaṃ vakṣye saṃkṣepeṇa kramoditaṃ || ||
oṃ namaḥ śrīgurave ||
namste nātha bhagavān śivāya gururūpiṇe |
vidyāvatārasaṃsiddhyai sīvkṛtānekavigraha[ḥ] ||
navāya navarūpāya paramārthaka(!)rūpiṇe |
sarvvajñāya namo bhedabhānave cit(!)ghanāya te ||
svatantrāya dayāklṛptavigrahāya śivātmane |
paratantrāya bhaktānāṃ bhavyānāṃ bhavyarūpiṇe || (fol. 1r1–4)
End
tathā dehamaye pīṭhe cintayet paradevatām iti yogapīṭhanyāsaḥ || ||
atha mūlamantra⟨ṃ⟩nyāsaḥ ||
tatrādau ṛṣyādinyāsaḥ || asyāḥ śrīvidyāyā dakṣiṇāmūrttiṛṣiḥ paṃktichaṃdaḥ śrīmahātripurasuṃdarīdevatā aiṃbījaṃ sauḥ śaktiḥ klīṃ kīlakaṃ samastapuruṣārthasiddhaye viniyohaḥ || iti smṛtvā nyaset || śirasi oṃ dakṣiṇāmūrttaye ṛṣaye namaḥ || mukhe oṃ paṃkticchaṃdase namaḥ || hṛdi śrīmahātri (fol. 3v6–9)
Microfilm Details
Reel No. A 248/37
Date of Filming not indicated
Exposures 6
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/RA
Date 01-03-2010